B 349-25(1) Sajjanavallabha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/25
Title: Sajjanavallabha
Dimensions: 26.4 x 10.7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/643
Remarks:
Reel No. B 349-25 Inventory No.: 101237–8
Title Sajjanavallabha
Author Bhānu
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.7 x 10.4 cm
Folios 18
Lines per Folio 9–10
Foliation figures in the upper left-hand margin and lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/643
Manuscript Features
The MS starts from the very beginning and runs up to the Vāstuprakaraṇa.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīśaṃ śrīśivam īśam īśatanayaṃ viśvastutāṃ bhāratīṃ
natvārkapramukhāṃś ca khecaravarān śrīviśvanāthaṃ guruṃ ||
jyotiḥ śāstram anekasūriracitaṃ bhānur vilokyādṛtāḥ
śāstraṃ sajjanavallabhaṃ vitanute śrīviśvanāthātmajaḥ || 1 ||
māsābdāyanapakṣavāsara†dinodūnāṃ† tu saṃjñā budhair
jñeyartudhvajarāśiyogakaraṇādīnāṃ tu lokoktitaḥ ||
ānaṃdādaya eva yoganivahā vidyunmukhās strīṃdavo
yogā-ṛkṣagaṇasya rūpam akhilās tārās tu śāstre †tratuḥ† || 2 || (fol. 1v1–5)
End
keṃdratrikoṇabhavagair jñasitedu(!)jāvai
rāhvārkibhaumaravibhis tribhavārisaṃsthaiḥ ||
caṃdre śubhe valini copacaye vilagne
grāme sthire nakhakharaḥ sadanaṃ viśec ca || 27 || (fol. 18v2–18v3)
Colophon
iti śrībhānuvāstuprakaraṇaṃ || 9 || rāma || || rāma || || rāma rāma rāma rāma rāma rāma rāma rāma (fol. 18v4)
Microfilm Details
Reel No. B 349/25
Date of Filming 03-10-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks exp. 2 is microfilmed twice, two exposures of 2v–3r, three exposures of fol. 13v–14r
Catalogued by MS
Date 11-09-2007
Bibliography