B 349-25(1) Sajjanavallabha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/25
Title: Sajjanavallabha
Dimensions: 26.4 x 10.7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/643
Remarks:


Reel No. B 349-25 Inventory No.: 101237–8

Title Sajjanavallabha

Author Bhānu

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 10.4 cm

Folios 18

Lines per Folio 9–10

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/643

Manuscript Features

The MS starts from the very beginning and runs up to the Vāstuprakaraṇa.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīśaṃ śrīśivam īśam īśatanayaṃ viśvastutāṃ bhāratīṃ

natvārkapramukhāṃś ca khecaravarān śrīviśvanāthaṃ guruṃ ||

jyotiḥ śāstram anekasūriracitaṃ bhānur vilokyādṛtāḥ

śāstraṃ sajjanavallabhaṃ vitanute śrīviśvanāthātmajaḥ || 1 ||

māsābdāyanapakṣavāsara†dinodūnāṃ† tu saṃjñā budhair

jñeyartudhvajarāśiyogakaraṇādīnāṃ tu lokoktitaḥ ||

ānaṃdādaya eva yoganivahā vidyunmukhās strīṃdavo

yogā-ṛkṣagaṇasya rūpam akhilās tārās tu śāstre †tratuḥ† || 2 || (fol. 1v1–5)

End

keṃdratrikoṇabhavagair jñasitedu(!)jāvai

rāhvārkibhaumaravibhis tribhavārisaṃsthaiḥ ||

caṃdre śubhe valini copacaye vilagne

grāme sthire nakhakharaḥ sadanaṃ viśec ca || 27 || (fol. 18v2–18v3)

Colophon

iti śrībhānuvāstuprakaraṇaṃ || 9 || rāma ||     || rāma ||     || rāma rāma rāma rāma rāma rāma rāma rāma (fol. 18v4)

Microfilm Details

Reel No. B 349/25

Date of Filming 03-10-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks exp. 2 is microfilmed twice, two exposures of 2v–3r, three exposures of fol. 13v–14r

Catalogued by MS

Date 11-09-2007

Bibliography